Śrīkoṣa
Chapter 30

Verse 30.52

सर्वे समन्विता देवाः स्वाभिः स्वाभिश्च शक्तिभिः।
प्राग्भागे कमला देवी दक्षिणे कीर्तिरुज्ज्वला ॥ 52 ॥