Śrīkoṣa
Chapter 30

Verse 30.59

क्लेशकर्माशयान् दोषानशेषान् क्षपयेत् क्षणआत्।
बीजं पिण्डं च संज्ञां च मूर्तिं चेति चतुष्टयम् ॥ 61 ॥