Śrīkoṣa
Chapter 31

Verse 31.1

एकत्रिंशोऽध्यायः - 31
श्रीः---
या सा षाड्‌गुण्यतेजःस्था क्रियाशक्तिः प्रकाशिता।
आग्नेयं रूपमाश्रित्य सा धत्ते पौरुषं वपुः ॥ 1 ॥