Śrīkoṣa
Chapter 31

Verse 31.5

तस्य व्याख्यामिमां शक्र गदन्त्या मे निशामय।
या सा सोमात्मिका शक्तिरुन्मेषः प्रथमो हरे ॥ 5 ॥