Śrīkoṣa
Chapter 31

Verse 31.6

मूलशक्तिरहं श्रीः सा प्रथमाक्षरसंस्थिता।
अमृता तृप्तिरूपा च सोमात्मा चाखिलेश्वरी ॥ 6 ॥