Śrīkoṣa
Chapter 31

Verse 31.9

त्रैलोक्यैश्वर्यदोपेता वायुवेश्माक्षरस्थिता।
ताराकारा रिपोर्मूर्ध्नि (चिन्त्ये A. B.)चिन्त्योच्छेदनसिद्धये ॥ 9 ॥