Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 3
Verse 3.37
Previous
Next
Original
शक्रः---
यद्वा तद्वास्तु तद्देवि स्वातन्त्र्यं ते यदीदृशम्।
सृष्टिप्रकारमाख्याहि नमस्ते पद्मसंभवे ॥ 37 ॥
Previous Verse
Next Verse