Śrīkoṣa
Chapter 31

Verse 31.11

एतदादीनि सूक्तानि सहस्रमृषयो विदुः।
नित्यमाप्यायते मन्त्रः सोऽयमग्निजुषा मया ॥ 11 ॥