Śrīkoṣa
Chapter 31

Verse 31.17

जिह्वामूलस्थितो ध्यातो वाक्प्रवृत्तिं नियच्छति।
अंमण्डले स्थितो ध्यातः स एव हि सुधां(सुधाः C.) स्रवन् ॥ 18 ॥