Śrīkoṣa
Chapter 31

Verse 31.20

त्याजयत्यखिलं क्लेशं गम्यते योगचिन्तकैः।
हेत्येवं कथ्यते सद्भिरेवं निर्वचनस्थितैः ॥ 22 ॥