Śrīkoṣa
Chapter 31

Verse 31.22

सरत्यस्याश्चलं सर्वं स्रियते सकलैः सदा।
पृथिवी संस्थिता सेयं स्तम्भे सृत्या नियुज्यते ॥ 24 ॥