Śrīkoṣa
Chapter 31

Verse 31.24

अग्नीषोममयी सा मे शक्तिः सर्वक्रियाकरी।
सुसंकल्पसमिद्धा सा तेजसां राशिरूर्जिता ॥ 26 ॥