Śrīkoṣa
Chapter 31

Verse 31.25

संप्राप्यैवानलं भावं कालपावकतां गता।
रेत्येवं केवली भूत्वा ज्वलत्यविरतोदया ॥ 27 ॥