Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.26
Previous
Next
Original
परमेश्वरभूता सा परमाश्चर्यकारिणी।
र इत्येव महाशक्तिर्मदीयाद्या क्रियाह्वया ॥ 28 ॥
Previous Verse
Next Verse