Śrīkoṣa
Chapter 31

Verse 31.29

आथर्वणी महाशक्तिः क्रियाशक्तेः (महा C.)प्रिया तनुः।
त्रयीसारो ह्यथर्वाख्या पञ्चपर्वा महाश्रुतिः ॥ 31 ॥