Śrīkoṣa
Chapter 4

Verse 4.2

न शान्ता नोदिता नापि मध्यमाहं चिदात्मिका।
तादृशस्य हरेर्विष्णोः स्वरूपमशिलात्मनः ॥ 2 ॥