Śrīkoṣa
Chapter 31

Verse 31.34

मुष्टिं वितर्जनीं कृत्वा तर्जनीं तर्जसंस्थिताम्।
परितो भ्रामयेद्वह्निं ध्यायन् प्राकारसंस्थिम् ॥ 37 ॥