Śrīkoṣa
Chapter 4

Verse 4.4

तयोर्नौ संविदात्मैव क्वचिदुन्मेष उत्थितः।
कोटिकोटिसहस्रौघकोटिकोटितमी कला ॥ 4 ॥