Śrīkoṣa
Chapter 31

Verse 31.51

अङ्‌कुशेनाथ दण्डेन कुन्तेनाथ ज्वलत्त्विषा।
परश्वधेन चक्रेण दक्षिणाधःकरैः क्रमात् ॥ 55 ॥