Śrīkoṣa
Chapter 31

Verse 31.56

एवं ध्यात्वा पुनर्ध्यायेच्चतुर्बाहुं सुदर्शनम्।
अन्यथा नैव शान्तिः स्यादस्ति तेजस्तथा हरेः ॥ 61 ॥