Śrīkoṣa
Chapter 31

Verse 31.57

अत्यद्भुतमिदं शक्र रहस्यं ते प्रकीर्तितम्।
भूयो रहस्यमन्यच्च शृणु मे सुरपुंगव ॥ 64 ॥