Śrīkoṣa
Chapter 31

Verse 31.58

आग्नेयी या मदीया ते पुरा शक्तिः प्रकीर्तिता।
सूर्यकोट्यर्बुदाभासा वह्निकोट्यर्बुदोपमा ॥ 65 ॥