Śrīkoṣa
Chapter 31

Verse 31.62

सूर्यानलान्तरस्थं च निरस्यन् संस्मरेज्जनम्।
ध्यायन्ननिशमेवं हि योगी ध्यानपरायणः ॥ 70 ॥