Śrīkoṣa
Chapter 31

Verse 31.65

सुधयाप्लाव्यमानो हि (सुधया B. C.)स्रुतया शक्तिकोटरात्।
प्राणेन प्राण्यमानश्च दग्धदोषोऽनलत्विषा ॥ 73 ॥