Śrīkoṣa
Chapter 31

Verse 31.70

अखण्डैका परा शक्तिश्चित्क्रियानन्दरूपिणी।
वैष्णवी सा पराहंता साहं सर्वार्थपूरणी ॥ 78 ॥