Śrīkoṣa
Chapter 31

Verse 31.71

स्वाच्छन्द्यान्मम (संकल्पात् F. G.)संकल्पो द्विधैवं प्रविजृम्भते।
एका शक्तिः क्रियाह्वाना महाभूतिरथापरा ॥ 79 ॥