Śrīkoṣa
Chapter 31

Verse 31.73

स्थूलसूक्ष्मपरत्वेन तारिकाया निशामय।
निमीलितक्रियाकारा स्पष्टैश्वर्यस्वरूपिणी ॥ 81 ॥