Śrīkoṣa
Chapter 32

Verse 32.1

द्वात्रिंशोऽध्यायः - 32
श्रीः ---
या ह्येषा परमा विद्या तारिका भवतारिणी।
स्थूलं सूक्ष्मं परं चेति तस्या रूपत्रयं शृणु ॥ 1 ॥