Śrīkoṣa
Chapter 32

Verse 32.6

आक्रम्य वैष्णवं रूपं स्वे पुनः प्रतितिष्ठति।
तारकारणनादेन शोभमाना हरिप्रिया ॥ 6 ॥