Śrīkoṣa
Chapter 32

Verse 32.9

सृष्ट्यादिकं विधायाथ व्योमस्थं परमास्थिता।
सर्वाश्चर्यकरी देवी सृष्टिस्थित्यन्तकारणम् ॥ 10 ॥