Śrīkoṣa
Chapter 32

Verse 32.11

कथिता गतयस्तिस्रः स्थूलाया मम वासव।
सूक्ष्मायास्तु गतीस्तिस्रः शृणु वृत्रनिषूदन ॥ 12 ॥