Śrīkoṣa
Chapter 32

Verse 32.12

अकालकलना सेयं सूक्ष्मा तु परमेश्वरी।
व्यापिनं परमात्मानं श्रयन्ती वर्तते ध्रुवा ॥ 13 ॥