Śrīkoṣa
Chapter 32

Verse 32.14

तिस्रोऽप्यासां गतीः सम्यक् स्थूलाया इव लक्षयेत्।
परा या मे तनुः शक्र तस्या रूपं निशामय ॥ 15 ॥