Śrīkoṣa
Chapter 32

Verse 32.19

गायत्री च कला गौरी शची देवी सरस्वती।
वृषाकपायी सत्या च प्राणपत्नी यशस्विनी ॥ 20 ॥