Śrīkoṣa
Chapter 32

Verse 32.20

इन्द्रपत्नी महाधेनुरदितिर्देवनन्दिनी।
रुद्राणां जननी देवी वसूनां तु हिता तथा ॥ 21 ॥