Śrīkoṣa
Chapter 32

Verse 32.21

आधित्यानां स्वसा नाभिरमृतस्य धृतिः परा।
इडा रतिः प्रियाकारा गुरुधात्री महीयसी ॥ 22 ॥