Śrīkoṣa
Chapter 32

Verse 32.22

मही च विश्रुतिस्चैव त्रयी गौः प्राणवत्सला।
शक्तिश्च प्रकृतिश्चैव महाराज्ञी पयस्विनी ॥ 23 ॥