Śrīkoṣa
Chapter 32

Verse 32.23

तारा (हिता F.)सीता तथा श्रीश्च कामवत्सा प्रियव्रता।
तरुणी च वरारोहा नीरूपा रूपशालिनी ॥ 24 ॥