Śrīkoṣa
Chapter 32

Verse 32.25

एवमादीनि नामानि शास्त्रे शास्त्रे मनीषिभिः।
कथितानि रहस्यानि शक्तेः सिद्धान्तपारगैः ॥ 26 ॥