Śrīkoṣa
Chapter 32

Verse 32.31

प्रथते हि यदा ब्रह्म शुद्धाशुद्धाख्यवर्त्मना।
माया नाम तदा त्वेषा व्रह्नसंकल्परूपिणी ॥ 34 ॥