Śrīkoṣa
Chapter 32

Verse 32.36

मदंशः सूक्ष्मरूपो यो गूढोऽग्निरिव दारुषु।
तत्तद्रूपमनुप्राप्ता(प्राप्य C.) सेवनी नाम शाश्वती ॥ 39 ॥