Śrīkoṣa
Chapter 32

Verse 32.44

बुद्ध्यहंकारमनसां यद्रूपं बादिकं त्रयम्।
तत्रापि पूर्ववद् द्वेधा देवीयं दशयोर्द्वयोः ॥ 49 ॥