Śrīkoṣa
Chapter 32

Verse 32.45

नादिके णादिके चैव तथेन्द्रियगणद्वये।
दशयोः सूक्ष्मपरयोरियं द्वेधावतिष्ठते ॥ 50 ॥