Śrīkoṣa
Chapter 32

Verse 32.46

ञादिके ङादिके चैव स्थूलसूक्ष्मस्वरूपके।
विभूतिपञ्चके देवी दशयोः पूर्ववत् स्थिता ॥ 51 ॥