Śrīkoṣa
Chapter 32

Verse 32.47

सप्तत्या वितता भेदैः शुद्धाशुद्धमयाध्वनि।
नटीव स्वयमी शक्तिबिभर्ति बहुधा वपुः ॥ 52 ॥