Śrīkoṣa
Chapter 32

Verse 32.50

जटोपरागहीनाया अस्या एव पुनस्रिधा।
ज्ञेयः स्थूलादिरूपेण विभेदस्तत्त्वचिन्तकैः ॥ 56 ॥