Śrīkoṣa
Chapter 33

Verse 33.2

गोपनं पञ्चबिन्दुं च ह्यूर्जमैरावणं तथा।
और्वं च पञ्चकं चैते प्रत्येकं व्यापिनान्वितम् ॥ 2 ॥