Śrīkoṣa
Chapter 33

Verse 33.6

शिरसे च (ततः A. B.)तथा स्वाहा ह्येष(सैष B.) एकादशाक्षरः।
परं प्रणवबीजाभ्यां शक्तये च पदं न्यसेत् ॥ 6 ॥