Śrīkoṣa
Chapter 33

Verse 33.7

शिखायै वौषडित्येवं शैखोऽयं तु दशाक्षरः।
परं प्रणवबीजाभ्यां बलायेति पदं न्यसेत् ॥ 7 ॥