Śrīkoṣa
Chapter 33

Verse 33.8

कवचाय हिमित्येवं मन्त्रोऽयं च दशाक्षरः।
परं प्रणवबीजाभ्यां तेजसे च पदं न्यसेत् ॥ 8 ॥